Skip to main content

Śrīmad-bhāgavatam 9.23.14

Texto

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Palabra por palabra

vṛṣasenaḥ — Vṛṣasena; sutaḥ — un hijo; tasya karṇasya — de aquel mismo Karṇa; jagatī pate — ¡oh, Mahārāja Parīkṣit!; druyoḥ ca — de Druhyu, el tercer hijo de Yayāti; tanayaḥ — un hijo; babhruḥ — de Babhru; setuḥ — Setu; tasya — de él (de Babhru); ātmajaḥ tataḥ — un hijo a continuación.

Traducción

¡Oh, rey!, el único hijo de Karṇa fue Vṛṣasena. Druhyu, el tercer hijo de Yayāti, tuvo un hijo llamado Babhru; el hijo de Babhru se llamó Setu.