Skip to main content

Śrīmad-bhāgavatam 9.24.27

Texto

devamīḍhaḥ śatadhanuḥ
kṛtavarmeti tat-sutāḥ
devamīḍhasya śūrasya
māriṣā nāma patny abhūt

Palabra por palabra

devamīḍhaḥ — Devamīḍha; śatadhanuḥ — Śatadhanu; kṛtavarmā — Kṛtavarmā; iti — así; tat-sutāḥ — sus hijos (de Hṛdika); devamīḍhasya — de Devamīḍha; śūrasya — de Śūra; māriṣā — Māriṣā; nāma — llamada; patnī — esposa; abhūt — había.

Traducción

Los tres hijos de Hṛdika fueron Devamīḍha, Śatadhanu y Kṛtavarmā. El hijo de Devamīḍha fue Śūra, cuya esposa se llamó Māriṣā.