Skip to main content

Śrīmad-bhāgavatam 9.6.1

Texto

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; virūpaḥ — llamado Virūpa; ketumān — llamado Ketumān; śambhuḥ — llamado Śambhu; ambarīṣa — de Ambarīṣa Mahārāja; sutāḥ trayaḥ — los tres hijos; virūpāt — de Virūpa; pṛṣadaśvaḥ — de nombre Pṛṣadaśva; abhūt — hubo; tat-putraḥ — su hijo; tu — y; rathītaraḥ — de nombre Rathītara.

Traducción

Śukadeva Gosvāmī dijo: ¡Oh, Mahārāja Parīkṣit!, Ambarīṣa tuvo tres hijos: Virūpa, Ketumān y Śambhu. Virūpa fue padre de Pṛṣadaśva, y Pṛṣadaśva, a su vez, fue padre de Rathītara.