Skip to main content

Bhagavad-gītā 1.5

Texto

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Sinônimos

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — também; vīrya-vān — muito poderoso; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — e; śaibyaḥ — Śaibya; ca — e; nara-puṅgavaḥ — herói na sociedade humana.

Tradução

Há também grandes combatentes heróicos e poderosos, tais como Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja e Śaibya.